सुबन्तावली ?मन्त्रधर

Roma

पुमान्एकद्विबहु
प्रथमामन्त्रधरः मन्त्रधरौ मन्त्रधराः
सम्बोधनम्मन्त्रधर मन्त्रधरौ मन्त्रधराः
द्वितीयामन्त्रधरम् मन्त्रधरौ मन्त्रधरान्
तृतीयामन्त्रधरेण मन्त्रधराभ्याम् मन्त्रधरैः मन्त्रधरेभिः
चतुर्थीमन्त्रधराय मन्त्रधराभ्याम् मन्त्रधरेभ्यः
पञ्चमीमन्त्रधरात् मन्त्रधराभ्याम् मन्त्रधरेभ्यः
षष्ठीमन्त्रधरस्य मन्त्रधरयोः मन्त्रधराणाम्
सप्तमीमन्त्रधरे मन्त्रधरयोः मन्त्रधरेषु

समास मन्त्रधर

अव्यय ॰मन्त्रधरम् ॰मन्त्रधरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria