Declension table of ?mantracintāmaṇi

Deva

MasculineSingularDualPlural
Nominativemantracintāmaṇiḥ mantracintāmaṇī mantracintāmaṇayaḥ
Vocativemantracintāmaṇe mantracintāmaṇī mantracintāmaṇayaḥ
Accusativemantracintāmaṇim mantracintāmaṇī mantracintāmaṇīn
Instrumentalmantracintāmaṇinā mantracintāmaṇibhyām mantracintāmaṇibhiḥ
Dativemantracintāmaṇaye mantracintāmaṇibhyām mantracintāmaṇibhyaḥ
Ablativemantracintāmaṇeḥ mantracintāmaṇibhyām mantracintāmaṇibhyaḥ
Genitivemantracintāmaṇeḥ mantracintāmaṇyoḥ mantracintāmaṇīnām
Locativemantracintāmaṇau mantracintāmaṇyoḥ mantracintāmaṇiṣu

Compound mantracintāmaṇi -

Adverb -mantracintāmaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria