Declension table of ?mantrabrāhmaṇa

Deva

NeuterSingularDualPlural
Nominativemantrabrāhmaṇam mantrabrāhmaṇe mantrabrāhmaṇāni
Vocativemantrabrāhmaṇa mantrabrāhmaṇe mantrabrāhmaṇāni
Accusativemantrabrāhmaṇam mantrabrāhmaṇe mantrabrāhmaṇāni
Instrumentalmantrabrāhmaṇena mantrabrāhmaṇābhyām mantrabrāhmaṇaiḥ
Dativemantrabrāhmaṇāya mantrabrāhmaṇābhyām mantrabrāhmaṇebhyaḥ
Ablativemantrabrāhmaṇāt mantrabrāhmaṇābhyām mantrabrāhmaṇebhyaḥ
Genitivemantrabrāhmaṇasya mantrabrāhmaṇayoḥ mantrabrāhmaṇānām
Locativemantrabrāhmaṇe mantrabrāhmaṇayoḥ mantrabrāhmaṇeṣu

Compound mantrabrāhmaṇa -

Adverb -mantrabrāhmaṇam -mantrabrāhmaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria