Declension table of ?mantrāśīrvādasaṃhitā

Deva

FeminineSingularDualPlural
Nominativemantrāśīrvādasaṃhitā mantrāśīrvādasaṃhite mantrāśīrvādasaṃhitāḥ
Vocativemantrāśīrvādasaṃhite mantrāśīrvādasaṃhite mantrāśīrvādasaṃhitāḥ
Accusativemantrāśīrvādasaṃhitām mantrāśīrvādasaṃhite mantrāśīrvādasaṃhitāḥ
Instrumentalmantrāśīrvādasaṃhitayā mantrāśīrvādasaṃhitābhyām mantrāśīrvādasaṃhitābhiḥ
Dativemantrāśīrvādasaṃhitāyai mantrāśīrvādasaṃhitābhyām mantrāśīrvādasaṃhitābhyaḥ
Ablativemantrāśīrvādasaṃhitāyāḥ mantrāśīrvādasaṃhitābhyām mantrāśīrvādasaṃhitābhyaḥ
Genitivemantrāśīrvādasaṃhitāyāḥ mantrāśīrvādasaṃhitayoḥ mantrāśīrvādasaṃhitānām
Locativemantrāśīrvādasaṃhitāyām mantrāśīrvādasaṃhitayoḥ mantrāśīrvādasaṃhitāsu

Adverb -mantrāśīrvādasaṃhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria