Declension table of ?mantrāvalī

Deva

FeminineSingularDualPlural
Nominativemantrāvalī mantrāvalyau mantrāvalyaḥ
Vocativemantrāvali mantrāvalyau mantrāvalyaḥ
Accusativemantrāvalīm mantrāvalyau mantrāvalīḥ
Instrumentalmantrāvalyā mantrāvalībhyām mantrāvalībhiḥ
Dativemantrāvalyai mantrāvalībhyām mantrāvalībhyaḥ
Ablativemantrāvalyāḥ mantrāvalībhyām mantrāvalībhyaḥ
Genitivemantrāvalyāḥ mantrāvalyoḥ mantrāvalīnām
Locativemantrāvalyām mantrāvalyoḥ mantrāvalīṣu

Compound mantrāvali - mantrāvalī -

Adverb -mantrāvali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria