सुबन्तावली ?मन्त्रार्थामञ्जरी

Roma

स्त्रीएकद्विबहु
प्रथमामन्त्रार्थामञ्जरी मन्त्रार्थामञ्जर्यौ मन्त्रार्थामञ्जर्यः
सम्बोधनम्मन्त्रार्थामञ्जरि मन्त्रार्थामञ्जर्यौ मन्त्रार्थामञ्जर्यः
द्वितीयामन्त्रार्थामञ्जरीम् मन्त्रार्थामञ्जर्यौ मन्त्रार्थामञ्जरीः
तृतीयामन्त्रार्थामञ्जर्या मन्त्रार्थामञ्जरीभ्याम् मन्त्रार्थामञ्जरीभिः
चतुर्थीमन्त्रार्थामञ्जर्यै मन्त्रार्थामञ्जरीभ्याम् मन्त्रार्थामञ्जरीभ्यः
पञ्चमीमन्त्रार्थामञ्जर्याः मन्त्रार्थामञ्जरीभ्याम् मन्त्रार्थामञ्जरीभ्यः
षष्ठीमन्त्रार्थामञ्जर्याः मन्त्रार्थामञ्जर्योः मन्त्रार्थामञ्जरीणाम्
सप्तमीमन्त्रार्थामञ्जर्याम् मन्त्रार्थामञ्जर्योः मन्त्रार्थामञ्जरीषु

समास मन्त्रार्थामञ्जरि मन्त्रार्थामञ्जरी

अव्यय ॰मन्त्रार्थामञ्जरि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria