सुबन्तावली ?मन्त्रार्थाभाष्य

Roma

नपुंसकम्एकद्विबहु
प्रथमामन्त्रार्थाभाष्यम् मन्त्रार्थाभाष्ये मन्त्रार्थाभाष्याणि
सम्बोधनम्मन्त्रार्थाभाष्य मन्त्रार्थाभाष्ये मन्त्रार्थाभाष्याणि
द्वितीयामन्त्रार्थाभाष्यम् मन्त्रार्थाभाष्ये मन्त्रार्थाभाष्याणि
तृतीयामन्त्रार्थाभाष्येण मन्त्रार्थाभाष्याभ्याम् मन्त्रार्थाभाष्यैः
चतुर्थीमन्त्रार्थाभाष्याय मन्त्रार्थाभाष्याभ्याम् मन्त्रार्थाभाष्येभ्यः
पञ्चमीमन्त्रार्थाभाष्यात् मन्त्रार्थाभाष्याभ्याम् मन्त्रार्थाभाष्येभ्यः
षष्ठीमन्त्रार्थाभाष्यस्य मन्त्रार्थाभाष्ययोः मन्त्रार्थाभाष्याणाम्
सप्तमीमन्त्रार्थाभाष्ये मन्त्रार्थाभाष्ययोः मन्त्रार्थाभाष्येषु

समास मन्त्रार्थाभाष्य

अव्यय ॰मन्त्रार्थाभाष्यम् ॰मन्त्रार्थाभाष्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria