Declension table of ?mantrākṣara

Deva

NeuterSingularDualPlural
Nominativemantrākṣaram mantrākṣare mantrākṣarāṇi
Vocativemantrākṣara mantrākṣare mantrākṣarāṇi
Accusativemantrākṣaram mantrākṣare mantrākṣarāṇi
Instrumentalmantrākṣareṇa mantrākṣarābhyām mantrākṣaraiḥ
Dativemantrākṣarāya mantrākṣarābhyām mantrākṣarebhyaḥ
Ablativemantrākṣarāt mantrākṣarābhyām mantrākṣarebhyaḥ
Genitivemantrākṣarasya mantrākṣarayoḥ mantrākṣarāṇām
Locativemantrākṣare mantrākṣarayoḥ mantrākṣareṣu

Compound mantrākṣara -

Adverb -mantrākṣaram -mantrākṣarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria