सुबन्तावली ?मन्त्रणार्हीया

Roma

स्त्रीएकद्विबहु
प्रथमामन्त्रणार्हीया मन्त्रणार्हीये मन्त्रणार्हीयाः
सम्बोधनम्मन्त्रणार्हीये मन्त्रणार्हीये मन्त्रणार्हीयाः
द्वितीयामन्त्रणार्हीयाम् मन्त्रणार्हीये मन्त्रणार्हीयाः
तृतीयामन्त्रणार्हीयया मन्त्रणार्हीयाभ्याम् मन्त्रणार्हीयाभिः
चतुर्थीमन्त्रणार्हीयायै मन्त्रणार्हीयाभ्याम् मन्त्रणार्हीयाभ्यः
पञ्चमीमन्त्रणार्हीयायाः मन्त्रणार्हीयाभ्याम् मन्त्रणार्हीयाभ्यः
षष्ठीमन्त्रणार्हीयायाः मन्त्रणार्हीययोः मन्त्रणार्हीयाणाम्
सप्तमीमन्त्रणार्हीयायाम् मन्त्रणार्हीययोः मन्त्रणार्हीयासु

अव्यय ॰मन्त्रणार्हीयम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria