Declension table of ?manthiśocis

Deva

MasculineSingularDualPlural
Nominativemanthiśociḥ manthiśociṣau manthiśociṣaḥ
Vocativemanthiśociḥ manthiśociṣau manthiśociṣaḥ
Accusativemanthiśociṣam manthiśociṣau manthiśociṣaḥ
Instrumentalmanthiśociṣā manthiśocirbhyām manthiśocirbhiḥ
Dativemanthiśociṣe manthiśocirbhyām manthiśocirbhyaḥ
Ablativemanthiśociṣaḥ manthiśocirbhyām manthiśocirbhyaḥ
Genitivemanthiśociṣaḥ manthiśociṣoḥ manthiśociṣām
Locativemanthiśociṣi manthiśociṣoḥ manthiśociḥṣu

Compound manthiśocis -

Adverb -manthiśocis

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria