Declension table of ?manthitavyā

Deva

FeminineSingularDualPlural
Nominativemanthitavyā manthitavye manthitavyāḥ
Vocativemanthitavye manthitavye manthitavyāḥ
Accusativemanthitavyām manthitavye manthitavyāḥ
Instrumentalmanthitavyayā manthitavyābhyām manthitavyābhiḥ
Dativemanthitavyāyai manthitavyābhyām manthitavyābhyaḥ
Ablativemanthitavyāyāḥ manthitavyābhyām manthitavyābhyaḥ
Genitivemanthitavyāyāḥ manthitavyayoḥ manthitavyānām
Locativemanthitavyāyām manthitavyayoḥ manthitavyāsu

Adverb -manthitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria