Declension table of ?manthiṣyat

Deva

NeuterSingularDualPlural
Nominativemanthiṣyat manthiṣyantī manthiṣyatī manthiṣyanti
Vocativemanthiṣyat manthiṣyantī manthiṣyatī manthiṣyanti
Accusativemanthiṣyat manthiṣyantī manthiṣyatī manthiṣyanti
Instrumentalmanthiṣyatā manthiṣyadbhyām manthiṣyadbhiḥ
Dativemanthiṣyate manthiṣyadbhyām manthiṣyadbhyaḥ
Ablativemanthiṣyataḥ manthiṣyadbhyām manthiṣyadbhyaḥ
Genitivemanthiṣyataḥ manthiṣyatoḥ manthiṣyatām
Locativemanthiṣyati manthiṣyatoḥ manthiṣyatsu

Adverb -manthiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria