Declension table of ?manthiṣyat

Deva

MasculineSingularDualPlural
Nominativemanthiṣyan manthiṣyantau manthiṣyantaḥ
Vocativemanthiṣyan manthiṣyantau manthiṣyantaḥ
Accusativemanthiṣyantam manthiṣyantau manthiṣyataḥ
Instrumentalmanthiṣyatā manthiṣyadbhyām manthiṣyadbhiḥ
Dativemanthiṣyate manthiṣyadbhyām manthiṣyadbhyaḥ
Ablativemanthiṣyataḥ manthiṣyadbhyām manthiṣyadbhyaḥ
Genitivemanthiṣyataḥ manthiṣyatoḥ manthiṣyatām
Locativemanthiṣyati manthiṣyatoḥ manthiṣyatsu

Compound manthiṣyat -

Adverb -manthiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria