सुबन्तावली ?मन्थिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमामन्थिष्यन्ती मन्थिष्यन्त्यौ मन्थिष्यन्त्यः
सम्बोधनम्मन्थिष्यन्ति मन्थिष्यन्त्यौ मन्थिष्यन्त्यः
द्वितीयामन्थिष्यन्तीम् मन्थिष्यन्त्यौ मन्थिष्यन्तीः
तृतीयामन्थिष्यन्त्या मन्थिष्यन्तीभ्याम् मन्थिष्यन्तीभिः
चतुर्थीमन्थिष्यन्त्यै मन्थिष्यन्तीभ्याम् मन्थिष्यन्तीभ्यः
पञ्चमीमन्थिष्यन्त्याः मन्थिष्यन्तीभ्याम् मन्थिष्यन्तीभ्यः
षष्ठीमन्थिष्यन्त्याः मन्थिष्यन्त्योः मन्थिष्यन्तीनाम्
सप्तमीमन्थिष्यन्त्याम् मन्थिष्यन्त्योः मन्थिष्यन्तीषु

समास मन्थिष्यन्ति मन्थिष्यन्ती

अव्यय ॰मन्थिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria