Declension table of ?manthiṣyantī

Deva

FeminineSingularDualPlural
Nominativemanthiṣyantī manthiṣyantyau manthiṣyantyaḥ
Vocativemanthiṣyanti manthiṣyantyau manthiṣyantyaḥ
Accusativemanthiṣyantīm manthiṣyantyau manthiṣyantīḥ
Instrumentalmanthiṣyantyā manthiṣyantībhyām manthiṣyantībhiḥ
Dativemanthiṣyantyai manthiṣyantībhyām manthiṣyantībhyaḥ
Ablativemanthiṣyantyāḥ manthiṣyantībhyām manthiṣyantībhyaḥ
Genitivemanthiṣyantyāḥ manthiṣyantyoḥ manthiṣyantīnām
Locativemanthiṣyantyām manthiṣyantyoḥ manthiṣyantīṣu

Compound manthiṣyanti - manthiṣyantī -

Adverb -manthiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria