सुबन्तावली ?मन्थरक

Roma

पुमान्एकद्विबहु
प्रथमामन्थरकः मन्थरकौ मन्थरकाः
सम्बोधनम्मन्थरक मन्थरकौ मन्थरकाः
द्वितीयामन्थरकम् मन्थरकौ मन्थरकान्
तृतीयामन्थरकेण मन्थरकाभ्याम् मन्थरकैः मन्थरकेभिः
चतुर्थीमन्थरकाय मन्थरकाभ्याम् मन्थरकेभ्यः
पञ्चमीमन्थरकात् मन्थरकाभ्याम् मन्थरकेभ्यः
षष्ठीमन्थरकस्य मन्थरकयोः मन्थरकाणाम्
सप्तमीमन्थरके मन्थरकयोः मन्थरकेषु

समास मन्थरक

अव्यय ॰मन्थरकम् ॰मन्थरकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria