Declension table of ?manthantī

Deva

FeminineSingularDualPlural
Nominativemanthantī manthantyau manthantyaḥ
Vocativemanthanti manthantyau manthantyaḥ
Accusativemanthantīm manthantyau manthantīḥ
Instrumentalmanthantyā manthantībhyām manthantībhiḥ
Dativemanthantyai manthantībhyām manthantībhyaḥ
Ablativemanthantyāḥ manthantībhyām manthantībhyaḥ
Genitivemanthantyāḥ manthantyoḥ manthantīnām
Locativemanthantyām manthantyoḥ manthantīṣu

Compound manthanti - manthantī -

Adverb -manthanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria