Declension table of ?manthanīya

Deva

NeuterSingularDualPlural
Nominativemanthanīyam manthanīye manthanīyāni
Vocativemanthanīya manthanīye manthanīyāni
Accusativemanthanīyam manthanīye manthanīyāni
Instrumentalmanthanīyena manthanīyābhyām manthanīyaiḥ
Dativemanthanīyāya manthanīyābhyām manthanīyebhyaḥ
Ablativemanthanīyāt manthanīyābhyām manthanīyebhyaḥ
Genitivemanthanīyasya manthanīyayoḥ manthanīyānām
Locativemanthanīye manthanīyayoḥ manthanīyeṣu

Compound manthanīya -

Adverb -manthanīyam -manthanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria