Declension table of ?manthanīya

Deva

MasculineSingularDualPlural
Nominativemanthanīyaḥ manthanīyau manthanīyāḥ
Vocativemanthanīya manthanīyau manthanīyāḥ
Accusativemanthanīyam manthanīyau manthanīyān
Instrumentalmanthanīyena manthanīyābhyām manthanīyaiḥ manthanīyebhiḥ
Dativemanthanīyāya manthanīyābhyām manthanīyebhyaḥ
Ablativemanthanīyāt manthanīyābhyām manthanīyebhyaḥ
Genitivemanthanīyasya manthanīyayoḥ manthanīyānām
Locativemanthanīye manthanīyayoḥ manthanīyeṣu

Compound manthanīya -

Adverb -manthanīyam -manthanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria