सुबन्तावली ?मन्थना

Roma

स्त्रीएकद्विबहु
प्रथमामन्थना मन्थने मन्थनाः
सम्बोधनम्मन्थने मन्थने मन्थनाः
द्वितीयामन्थनाम् मन्थने मन्थनाः
तृतीयामन्थनया मन्थनाभ्याम् मन्थनाभिः
चतुर्थीमन्थनायै मन्थनाभ्याम् मन्थनाभ्यः
पञ्चमीमन्थनायाः मन्थनाभ्याम् मन्थनाभ्यः
षष्ठीमन्थनायाः मन्थनयोः मन्थनानाम्
सप्तमीमन्थनायाम् मन्थनयोः मन्थनासु

अव्यय ॰मन्थनम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria