Declension table of ?manthaguṇīkṛtā

Deva

FeminineSingularDualPlural
Nominativemanthaguṇīkṛtā manthaguṇīkṛte manthaguṇīkṛtāḥ
Vocativemanthaguṇīkṛte manthaguṇīkṛte manthaguṇīkṛtāḥ
Accusativemanthaguṇīkṛtām manthaguṇīkṛte manthaguṇīkṛtāḥ
Instrumentalmanthaguṇīkṛtayā manthaguṇīkṛtābhyām manthaguṇīkṛtābhiḥ
Dativemanthaguṇīkṛtāyai manthaguṇīkṛtābhyām manthaguṇīkṛtābhyaḥ
Ablativemanthaguṇīkṛtāyāḥ manthaguṇīkṛtābhyām manthaguṇīkṛtābhyaḥ
Genitivemanthaguṇīkṛtāyāḥ manthaguṇīkṛtayoḥ manthaguṇīkṛtānām
Locativemanthaguṇīkṛtāyām manthaguṇīkṛtayoḥ manthaguṇīkṛtāsu

Adverb -manthaguṇīkṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria