सुबन्तावली ?मन्थदण्डक

Roma

पुमान्एकद्विबहु
प्रथमामन्थदण्डकः मन्थदण्डकौ मन्थदण्डकाः
सम्बोधनम्मन्थदण्डक मन्थदण्डकौ मन्थदण्डकाः
द्वितीयामन्थदण्डकम् मन्थदण्डकौ मन्थदण्डकान्
तृतीयामन्थदण्डकेन मन्थदण्डकाभ्याम् मन्थदण्डकैः मन्थदण्डकेभिः
चतुर्थीमन्थदण्डकाय मन्थदण्डकाभ्याम् मन्थदण्डकेभ्यः
पञ्चमीमन्थदण्डकात् मन्थदण्डकाभ्याम् मन्थदण्डकेभ्यः
षष्ठीमन्थदण्डकस्य मन्थदण्डकयोः मन्थदण्डकानाम्
सप्तमीमन्थदण्डके मन्थदण्डकयोः मन्थदण्डकेषु

समास मन्थदण्डक

अव्यय ॰मन्थदण्डकम् ॰मन्थदण्डकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria