सुबन्तावली ?मन्थदण्ड

Roma

पुमान्एकद्विबहु
प्रथमामन्थदण्डः मन्थदण्डौ मन्थदण्डाः
सम्बोधनम्मन्थदण्ड मन्थदण्डौ मन्थदण्डाः
द्वितीयामन्थदण्डम् मन्थदण्डौ मन्थदण्डान्
तृतीयामन्थदण्डेन मन्थदण्डाभ्याम् मन्थदण्डैः मन्थदण्डेभिः
चतुर्थीमन्थदण्डाय मन्थदण्डाभ्याम् मन्थदण्डेभ्यः
पञ्चमीमन्थदण्डात् मन्थदण्डाभ्याम् मन्थदण्डेभ्यः
षष्ठीमन्थदण्डस्य मन्थदण्डयोः मन्थदण्डानाम्
सप्तमीमन्थदण्डे मन्थदण्डयोः मन्थदण्डेषु

समास मन्थदण्ड

अव्यय ॰मन्थदण्डम् ॰मन्थदण्डात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria