Declension table of mantavya

Deva

MasculineSingularDualPlural
Nominativemantavyaḥ mantavyau mantavyāḥ
Vocativemantavya mantavyau mantavyāḥ
Accusativemantavyam mantavyau mantavyān
Instrumentalmantavyena mantavyābhyām mantavyaiḥ mantavyebhiḥ
Dativemantavyāya mantavyābhyām mantavyebhyaḥ
Ablativemantavyāt mantavyābhyām mantavyebhyaḥ
Genitivemantavyasya mantavyayoḥ mantavyānām
Locativemantavye mantavyayoḥ mantavyeṣu

Compound mantavya -

Adverb -mantavyam -mantavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria