Declension table of ?manovāta

Deva

NeuterSingularDualPlural
Nominativemanovātam manovāte manovātāni
Vocativemanovāta manovāte manovātāni
Accusativemanovātam manovāte manovātāni
Instrumentalmanovātena manovātābhyām manovātaiḥ
Dativemanovātāya manovātābhyām manovātebhyaḥ
Ablativemanovātāt manovātābhyām manovātebhyaḥ
Genitivemanovātasya manovātayoḥ manovātānām
Locativemanovāte manovātayoḥ manovāteṣu

Compound manovāta -

Adverb -manovātam -manovātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria