सुबन्तावली ?मनोवाग्देहज

Roma

नपुंसकम्एकद्विबहु
प्रथमामनोवाग्देहजम् मनोवाग्देहजे मनोवाग्देहजानि
सम्बोधनम्मनोवाग्देहज मनोवाग्देहजे मनोवाग्देहजानि
द्वितीयामनोवाग्देहजम् मनोवाग्देहजे मनोवाग्देहजानि
तृतीयामनोवाग्देहजेन मनोवाग्देहजाभ्याम् मनोवाग्देहजैः
चतुर्थीमनोवाग्देहजाय मनोवाग्देहजाभ्याम् मनोवाग्देहजेभ्यः
पञ्चमीमनोवाग्देहजात् मनोवाग्देहजाभ्याम् मनोवाग्देहजेभ्यः
षष्ठीमनोवाग्देहजस्य मनोवाग्देहजयोः मनोवाग्देहजानाम्
सप्तमीमनोवाग्देहजे मनोवाग्देहजयोः मनोवाग्देहजेषु

समास मनोवाग्देहज

अव्यय ॰मनोवाग्देहजम् ॰मनोवाग्देहजात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria