सुबन्तावली ?मनोरथसिद्ध

Roma

पुमान्एकद्विबहु
प्रथमामनोरथसिद्धः मनोरथसिद्धौ मनोरथसिद्धाः
सम्बोधनम्मनोरथसिद्ध मनोरथसिद्धौ मनोरथसिद्धाः
द्वितीयामनोरथसिद्धम् मनोरथसिद्धौ मनोरथसिद्धान्
तृतीयामनोरथसिद्धेन मनोरथसिद्धाभ्याम् मनोरथसिद्धैः मनोरथसिद्धेभिः
चतुर्थीमनोरथसिद्धाय मनोरथसिद्धाभ्याम् मनोरथसिद्धेभ्यः
पञ्चमीमनोरथसिद्धात् मनोरथसिद्धाभ्याम् मनोरथसिद्धेभ्यः
षष्ठीमनोरथसिद्धस्य मनोरथसिद्धयोः मनोरथसिद्धानाम्
सप्तमीमनोरथसिद्धे मनोरथसिद्धयोः मनोरथसिद्धेषु

समास मनोरथसिद्ध

अव्यय ॰मनोरथसिद्धम् ॰मनोरथसिद्धात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria