सुबन्तावली ?मनोरथद्रुम

Roma

पुमान्एकद्विबहु
प्रथमामनोरथद्रुमः मनोरथद्रुमौ मनोरथद्रुमाः
सम्बोधनम्मनोरथद्रुम मनोरथद्रुमौ मनोरथद्रुमाः
द्वितीयामनोरथद्रुमम् मनोरथद्रुमौ मनोरथद्रुमान्
तृतीयामनोरथद्रुमेण मनोरथद्रुमाभ्याम् मनोरथद्रुमैः मनोरथद्रुमेभिः
चतुर्थीमनोरथद्रुमाय मनोरथद्रुमाभ्याम् मनोरथद्रुमेभ्यः
पञ्चमीमनोरथद्रुमात् मनोरथद्रुमाभ्याम् मनोरथद्रुमेभ्यः
षष्ठीमनोरथद्रुमस्य मनोरथद्रुमयोः मनोरथद्रुमाणाम्
सप्तमीमनोरथद्रुमे मनोरथद्रुमयोः मनोरथद्रुमेषु

समास मनोरथद्रुम

अव्यय ॰मनोरथद्रुमम् ॰मनोरथद्रुमात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria