Declension table of ?manonavasthāna

Deva

NeuterSingularDualPlural
Nominativemanonavasthānam manonavasthāne manonavasthānāni
Vocativemanonavasthāna manonavasthāne manonavasthānāni
Accusativemanonavasthānam manonavasthāne manonavasthānāni
Instrumentalmanonavasthānena manonavasthānābhyām manonavasthānaiḥ
Dativemanonavasthānāya manonavasthānābhyām manonavasthānebhyaḥ
Ablativemanonavasthānāt manonavasthānābhyām manonavasthānebhyaḥ
Genitivemanonavasthānasya manonavasthānayoḥ manonavasthānānām
Locativemanonavasthāne manonavasthānayoḥ manonavasthāneṣu

Compound manonavasthāna -

Adverb -manonavasthānam -manonavasthānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria