Declension table of ?manojavitva

Deva

NeuterSingularDualPlural
Nominativemanojavitvam manojavitve manojavitvāni
Vocativemanojavitva manojavitve manojavitvāni
Accusativemanojavitvam manojavitve manojavitvāni
Instrumentalmanojavitvena manojavitvābhyām manojavitvaiḥ
Dativemanojavitvāya manojavitvābhyām manojavitvebhyaḥ
Ablativemanojavitvāt manojavitvābhyām manojavitvebhyaḥ
Genitivemanojavitvasya manojavitvayoḥ manojavitvānām
Locativemanojavitve manojavitvayoḥ manojavitveṣu

Compound manojavitva -

Adverb -manojavitvam -manojavitvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria