Declension table of ?manojaviṣṭha

Deva

NeuterSingularDualPlural
Nominativemanojaviṣṭham manojaviṣṭhe manojaviṣṭhāni
Vocativemanojaviṣṭha manojaviṣṭhe manojaviṣṭhāni
Accusativemanojaviṣṭham manojaviṣṭhe manojaviṣṭhāni
Instrumentalmanojaviṣṭhena manojaviṣṭhābhyām manojaviṣṭhaiḥ
Dativemanojaviṣṭhāya manojaviṣṭhābhyām manojaviṣṭhebhyaḥ
Ablativemanojaviṣṭhāt manojaviṣṭhābhyām manojaviṣṭhebhyaḥ
Genitivemanojaviṣṭhasya manojaviṣṭhayoḥ manojaviṣṭhānām
Locativemanojaviṣṭhe manojaviṣṭhayoḥ manojaviṣṭheṣu

Compound manojaviṣṭha -

Adverb -manojaviṣṭham -manojaviṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria