सुबन्तावली ?मनोजवता

Roma

स्त्रीएकद्विबहु
प्रथमामनोजवता मनोजवते मनोजवताः
सम्बोधनम्मनोजवते मनोजवते मनोजवताः
द्वितीयामनोजवताम् मनोजवते मनोजवताः
तृतीयामनोजवतया मनोजवताभ्याम् मनोजवताभिः
चतुर्थीमनोजवतायै मनोजवताभ्याम् मनोजवताभ्यः
पञ्चमीमनोजवतायाः मनोजवताभ्याम् मनोजवताभ्यः
षष्ठीमनोजवतायाः मनोजवतयोः मनोजवतानाम्
सप्तमीमनोजवतायाम् मनोजवतयोः मनोजवतासु

अव्यय ॰मनोजवतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria