सुबन्तावली ?मनोहरवीरेश्वर

Roma

पुमान्एकद्विबहु
प्रथमामनोहरवीरेश्वरः मनोहरवीरेश्वरौ मनोहरवीरेश्वराः
सम्बोधनम्मनोहरवीरेश्वर मनोहरवीरेश्वरौ मनोहरवीरेश्वराः
द्वितीयामनोहरवीरेश्वरम् मनोहरवीरेश्वरौ मनोहरवीरेश्वरान्
तृतीयामनोहरवीरेश्वरेण मनोहरवीरेश्वराभ्याम् मनोहरवीरेश्वरैः मनोहरवीरेश्वरेभिः
चतुर्थीमनोहरवीरेश्वराय मनोहरवीरेश्वराभ्याम् मनोहरवीरेश्वरेभ्यः
पञ्चमीमनोहरवीरेश्वरात् मनोहरवीरेश्वराभ्याम् मनोहरवीरेश्वरेभ्यः
षष्ठीमनोहरवीरेश्वरस्य मनोहरवीरेश्वरयोः मनोहरवीरेश्वराणाम्
सप्तमीमनोहरवीरेश्वरे मनोहरवीरेश्वरयोः मनोहरवीरेश्वरेषु

समास मनोहरवीरेश्वर

अव्यय ॰मनोहरवीरेश्वरम् ॰मनोहरवीरेश्वरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria