Declension table of ?manogamya

Deva

MasculineSingularDualPlural
Nominativemanogamyaḥ manogamyau manogamyāḥ
Vocativemanogamya manogamyau manogamyāḥ
Accusativemanogamyam manogamyau manogamyān
Instrumentalmanogamyena manogamyābhyām manogamyaiḥ manogamyebhiḥ
Dativemanogamyāya manogamyābhyām manogamyebhyaḥ
Ablativemanogamyāt manogamyābhyām manogamyebhyaḥ
Genitivemanogamyasya manogamyayoḥ manogamyānām
Locativemanogamye manogamyayoḥ manogamyeṣu

Compound manogamya -

Adverb -manogamyam -manogamyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria