Declension table of ?manodhātu

Deva

MasculineSingularDualPlural
Nominativemanodhātuḥ manodhātū manodhātavaḥ
Vocativemanodhāto manodhātū manodhātavaḥ
Accusativemanodhātum manodhātū manodhātūn
Instrumentalmanodhātunā manodhātubhyām manodhātubhiḥ
Dativemanodhātave manodhātubhyām manodhātubhyaḥ
Ablativemanodhātoḥ manodhātubhyām manodhātubhyaḥ
Genitivemanodhātoḥ manodhātvoḥ manodhātūnām
Locativemanodhātau manodhātvoḥ manodhātuṣu

Compound manodhātu -

Adverb -manodhātu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria