Declension table of ?manobhiprāya

Deva

MasculineSingularDualPlural
Nominativemanobhiprāyaḥ manobhiprāyau manobhiprāyāḥ
Vocativemanobhiprāya manobhiprāyau manobhiprāyāḥ
Accusativemanobhiprāyam manobhiprāyau manobhiprāyān
Instrumentalmanobhiprāyeṇa manobhiprāyābhyām manobhiprāyaiḥ manobhiprāyebhiḥ
Dativemanobhiprāyāya manobhiprāyābhyām manobhiprāyebhyaḥ
Ablativemanobhiprāyāt manobhiprāyābhyām manobhiprāyebhyaḥ
Genitivemanobhiprāyasya manobhiprāyayoḥ manobhiprāyāṇām
Locativemanobhiprāye manobhiprāyayoḥ manobhiprāyeṣu

Compound manobhiprāya -

Adverb -manobhiprāyam -manobhiprāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria