सुबन्तावली ?मन्मथवत्

Roma

पुमान्एकद्विबहु
प्रथमामन्मथवान् मन्मथवन्तौ मन्मथवन्तः
सम्बोधनम्मन्मथवन् मन्मथवन्तौ मन्मथवन्तः
द्वितीयामन्मथवन्तम् मन्मथवन्तौ मन्मथवतः
तृतीयामन्मथवता मन्मथवद्भ्याम् मन्मथवद्भिः
चतुर्थीमन्मथवते मन्मथवद्भ्याम् मन्मथवद्भ्यः
पञ्चमीमन्मथवतः मन्मथवद्भ्याम् मन्मथवद्भ्यः
षष्ठीमन्मथवतः मन्मथवतोः मन्मथवताम्
सप्तमीमन्मथवति मन्मथवतोः मन्मथवत्सु

समास मन्मथवत्

अव्यय ॰मन्मथवन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria