Declension table of ?manmathasuhṛd

Deva

MasculineSingularDualPlural
Nominativemanmathasuhṛt manmathasuhṛdau manmathasuhṛdaḥ
Vocativemanmathasuhṛt manmathasuhṛdau manmathasuhṛdaḥ
Accusativemanmathasuhṛdam manmathasuhṛdau manmathasuhṛdaḥ
Instrumentalmanmathasuhṛdā manmathasuhṛdbhyām manmathasuhṛdbhiḥ
Dativemanmathasuhṛde manmathasuhṛdbhyām manmathasuhṛdbhyaḥ
Ablativemanmathasuhṛdaḥ manmathasuhṛdbhyām manmathasuhṛdbhyaḥ
Genitivemanmathasuhṛdaḥ manmathasuhṛdoḥ manmathasuhṛdām
Locativemanmathasuhṛdi manmathasuhṛdoḥ manmathasuhṛtsu

Compound manmathasuhṛt -

Adverb -manmathasuhṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria