Declension table of ?manmathasamāna

Deva

MasculineSingularDualPlural
Nominativemanmathasamānaḥ manmathasamānau manmathasamānāḥ
Vocativemanmathasamāna manmathasamānau manmathasamānāḥ
Accusativemanmathasamānam manmathasamānau manmathasamānān
Instrumentalmanmathasamānena manmathasamānābhyām manmathasamānaiḥ manmathasamānebhiḥ
Dativemanmathasamānāya manmathasamānābhyām manmathasamānebhyaḥ
Ablativemanmathasamānāt manmathasamānābhyām manmathasamānebhyaḥ
Genitivemanmathasamānasya manmathasamānayoḥ manmathasamānānām
Locativemanmathasamāne manmathasamānayoḥ manmathasamāneṣu

Compound manmathasamāna -

Adverb -manmathasamānam -manmathasamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria