Declension table of ?manmathāviṣṭa

Deva

NeuterSingularDualPlural
Nominativemanmathāviṣṭam manmathāviṣṭe manmathāviṣṭāni
Vocativemanmathāviṣṭa manmathāviṣṭe manmathāviṣṭāni
Accusativemanmathāviṣṭam manmathāviṣṭe manmathāviṣṭāni
Instrumentalmanmathāviṣṭena manmathāviṣṭābhyām manmathāviṣṭaiḥ
Dativemanmathāviṣṭāya manmathāviṣṭābhyām manmathāviṣṭebhyaḥ
Ablativemanmathāviṣṭāt manmathāviṣṭābhyām manmathāviṣṭebhyaḥ
Genitivemanmathāviṣṭasya manmathāviṣṭayoḥ manmathāviṣṭānām
Locativemanmathāviṣṭe manmathāviṣṭayoḥ manmathāviṣṭeṣu

Compound manmathāviṣṭa -

Adverb -manmathāviṣṭam -manmathāviṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria