Declension table of ?manitavya

Deva

MasculineSingularDualPlural
Nominativemanitavyaḥ manitavyau manitavyāḥ
Vocativemanitavya manitavyau manitavyāḥ
Accusativemanitavyam manitavyau manitavyān
Instrumentalmanitavyena manitavyābhyām manitavyaiḥ manitavyebhiḥ
Dativemanitavyāya manitavyābhyām manitavyebhyaḥ
Ablativemanitavyāt manitavyābhyām manitavyebhyaḥ
Genitivemanitavyasya manitavyayoḥ manitavyānām
Locativemanitavye manitavyayoḥ manitavyeṣu

Compound manitavya -

Adverb -manitavyam -manitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria