Declension table of ?manīṣitavarṣiṇī

Deva

FeminineSingularDualPlural
Nominativemanīṣitavarṣiṇī manīṣitavarṣiṇyau manīṣitavarṣiṇyaḥ
Vocativemanīṣitavarṣiṇi manīṣitavarṣiṇyau manīṣitavarṣiṇyaḥ
Accusativemanīṣitavarṣiṇīm manīṣitavarṣiṇyau manīṣitavarṣiṇīḥ
Instrumentalmanīṣitavarṣiṇyā manīṣitavarṣiṇībhyām manīṣitavarṣiṇībhiḥ
Dativemanīṣitavarṣiṇyai manīṣitavarṣiṇībhyām manīṣitavarṣiṇībhyaḥ
Ablativemanīṣitavarṣiṇyāḥ manīṣitavarṣiṇībhyām manīṣitavarṣiṇībhyaḥ
Genitivemanīṣitavarṣiṇyāḥ manīṣitavarṣiṇyoḥ manīṣitavarṣiṇīnām
Locativemanīṣitavarṣiṇyām manīṣitavarṣiṇyoḥ manīṣitavarṣiṇīṣu

Compound manīṣitavarṣiṇi - manīṣitavarṣiṇī -

Adverb -manīṣitavarṣiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria