Declension table of manīṣāpañcaka

Deva

NeuterSingularDualPlural
Nominativemanīṣāpañcakam manīṣāpañcake manīṣāpañcakāni
Vocativemanīṣāpañcaka manīṣāpañcake manīṣāpañcakāni
Accusativemanīṣāpañcakam manīṣāpañcake manīṣāpañcakāni
Instrumentalmanīṣāpañcakena manīṣāpañcakābhyām manīṣāpañcakaiḥ
Dativemanīṣāpañcakāya manīṣāpañcakābhyām manīṣāpañcakebhyaḥ
Ablativemanīṣāpañcakāt manīṣāpañcakābhyām manīṣāpañcakebhyaḥ
Genitivemanīṣāpañcakasya manīṣāpañcakayoḥ manīṣāpañcakānām
Locativemanīṣāpañcake manīṣāpañcakayoḥ manīṣāpañcakeṣu

Compound manīṣāpañcaka -

Adverb -manīṣāpañcakam -manīṣāpañcakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria