Declension table of ?maniṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativemaniṣyamāṇam maniṣyamāṇe maniṣyamāṇāni
Vocativemaniṣyamāṇa maniṣyamāṇe maniṣyamāṇāni
Accusativemaniṣyamāṇam maniṣyamāṇe maniṣyamāṇāni
Instrumentalmaniṣyamāṇena maniṣyamāṇābhyām maniṣyamāṇaiḥ
Dativemaniṣyamāṇāya maniṣyamāṇābhyām maniṣyamāṇebhyaḥ
Ablativemaniṣyamāṇāt maniṣyamāṇābhyām maniṣyamāṇebhyaḥ
Genitivemaniṣyamāṇasya maniṣyamāṇayoḥ maniṣyamāṇānām
Locativemaniṣyamāṇe maniṣyamāṇayoḥ maniṣyamāṇeṣu

Compound maniṣyamāṇa -

Adverb -maniṣyamāṇam -maniṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria