Declension table of ?maniṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativemaniṣyamāṇaḥ maniṣyamāṇau maniṣyamāṇāḥ
Vocativemaniṣyamāṇa maniṣyamāṇau maniṣyamāṇāḥ
Accusativemaniṣyamāṇam maniṣyamāṇau maniṣyamāṇān
Instrumentalmaniṣyamāṇena maniṣyamāṇābhyām maniṣyamāṇaiḥ maniṣyamāṇebhiḥ
Dativemaniṣyamāṇāya maniṣyamāṇābhyām maniṣyamāṇebhyaḥ
Ablativemaniṣyamāṇāt maniṣyamāṇābhyām maniṣyamāṇebhyaḥ
Genitivemaniṣyamāṇasya maniṣyamāṇayoḥ maniṣyamāṇānām
Locativemaniṣyamāṇe maniṣyamāṇayoḥ maniṣyamāṇeṣu

Compound maniṣyamāṇa -

Adverb -maniṣyamāṇam -maniṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria