Declension table of ?mandyamāna

Deva

NeuterSingularDualPlural
Nominativemandyamānam mandyamāne mandyamānāni
Vocativemandyamāna mandyamāne mandyamānāni
Accusativemandyamānam mandyamāne mandyamānāni
Instrumentalmandyamānena mandyamānābhyām mandyamānaiḥ
Dativemandyamānāya mandyamānābhyām mandyamānebhyaḥ
Ablativemandyamānāt mandyamānābhyām mandyamānebhyaḥ
Genitivemandyamānasya mandyamānayoḥ mandyamānānām
Locativemandyamāne mandyamānayoḥ mandyamāneṣu

Compound mandyamāna -

Adverb -mandyamānam -mandyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria