Declension table of ?mandyamāna

Deva

MasculineSingularDualPlural
Nominativemandyamānaḥ mandyamānau mandyamānāḥ
Vocativemandyamāna mandyamānau mandyamānāḥ
Accusativemandyamānam mandyamānau mandyamānān
Instrumentalmandyamānena mandyamānābhyām mandyamānaiḥ mandyamānebhiḥ
Dativemandyamānāya mandyamānābhyām mandyamānebhyaḥ
Ablativemandyamānāt mandyamānābhyām mandyamānebhyaḥ
Genitivemandyamānasya mandyamānayoḥ mandyamānānām
Locativemandyamāne mandyamānayoḥ mandyamāneṣu

Compound mandyamāna -

Adverb -mandyamānam -mandyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria