Declension table of ?mandya

Deva

MasculineSingularDualPlural
Nominativemandyaḥ mandyau mandyāḥ
Vocativemandya mandyau mandyāḥ
Accusativemandyam mandyau mandyān
Instrumentalmandyena mandyābhyām mandyaiḥ mandyebhiḥ
Dativemandyāya mandyābhyām mandyebhyaḥ
Ablativemandyāt mandyābhyām mandyebhyaḥ
Genitivemandyasya mandyayoḥ mandyānām
Locativemandye mandyayoḥ mandyeṣu

Compound mandya -

Adverb -mandyam -mandyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria