Declension table of ?mandradhvani

Deva

MasculineSingularDualPlural
Nominativemandradhvaniḥ mandradhvanī mandradhvanayaḥ
Vocativemandradhvane mandradhvanī mandradhvanayaḥ
Accusativemandradhvanim mandradhvanī mandradhvanīn
Instrumentalmandradhvaninā mandradhvanibhyām mandradhvanibhiḥ
Dativemandradhvanaye mandradhvanibhyām mandradhvanibhyaḥ
Ablativemandradhvaneḥ mandradhvanibhyām mandradhvanibhyaḥ
Genitivemandradhvaneḥ mandradhvanyoḥ mandradhvanīnām
Locativemandradhvanau mandradhvanyoḥ mandradhvaniṣu

Compound mandradhvani -

Adverb -mandradhvani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria