Declension table of ?mandrabhadramṛga

Deva

MasculineSingularDualPlural
Nominativemandrabhadramṛgaḥ mandrabhadramṛgau mandrabhadramṛgāḥ
Vocativemandrabhadramṛga mandrabhadramṛgau mandrabhadramṛgāḥ
Accusativemandrabhadramṛgam mandrabhadramṛgau mandrabhadramṛgān
Instrumentalmandrabhadramṛgeṇa mandrabhadramṛgābhyām mandrabhadramṛgaiḥ mandrabhadramṛgebhiḥ
Dativemandrabhadramṛgāya mandrabhadramṛgābhyām mandrabhadramṛgebhyaḥ
Ablativemandrabhadramṛgāt mandrabhadramṛgābhyām mandrabhadramṛgebhyaḥ
Genitivemandrabhadramṛgasya mandrabhadramṛgayoḥ mandrabhadramṛgāṇām
Locativemandrabhadramṛge mandrabhadramṛgayoḥ mandrabhadramṛgeṣu

Compound mandrabhadramṛga -

Adverb -mandrabhadramṛgam -mandrabhadramṛgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria